सुबन्तावली ?वेदान्तवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तवृत्तिः वेदान्तवृत्ती वेदान्तवृत्तयः
सम्बोधनम्वेदान्तवृत्ते वेदान्तवृत्ती वेदान्तवृत्तयः
द्वितीयावेदान्तवृत्तिम् वेदान्तवृत्ती वेदान्तवृत्तीः
तृतीयावेदान्तवृत्त्या वेदान्तवृत्तिभ्याम् वेदान्तवृत्तिभिः
चतुर्थीवेदान्तवृत्त्यै वेदान्तवृत्तये वेदान्तवृत्तिभ्याम् वेदान्तवृत्तिभ्यः
पञ्चमीवेदान्तवृत्त्याः वेदान्तवृत्तेः वेदान्तवृत्तिभ्याम् वेदान्तवृत्तिभ्यः
षष्ठीवेदान्तवृत्त्याः वेदान्तवृत्तेः वेदान्तवृत्त्योः वेदान्तवृत्तीनाम्
सप्तमीवेदान्तवृत्त्याम् वेदान्तवृत्तौ वेदान्तवृत्त्योः वेदान्तवृत्तिषु

समास वेदान्तवृत्ति

अव्यय ॰वेदान्तवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria