Declension table of ?vedāntatattvadīpana

Deva

NeuterSingularDualPlural
Nominativevedāntatattvadīpanam vedāntatattvadīpane vedāntatattvadīpanāni
Vocativevedāntatattvadīpana vedāntatattvadīpane vedāntatattvadīpanāni
Accusativevedāntatattvadīpanam vedāntatattvadīpane vedāntatattvadīpanāni
Instrumentalvedāntatattvadīpanena vedāntatattvadīpanābhyām vedāntatattvadīpanaiḥ
Dativevedāntatattvadīpanāya vedāntatattvadīpanābhyām vedāntatattvadīpanebhyaḥ
Ablativevedāntatattvadīpanāt vedāntatattvadīpanābhyām vedāntatattvadīpanebhyaḥ
Genitivevedāntatattvadīpanasya vedāntatattvadīpanayoḥ vedāntatattvadīpanānām
Locativevedāntatattvadīpane vedāntatattvadīpanayoḥ vedāntatattvadīpaneṣu

Compound vedāntatattvadīpana -

Adverb -vedāntatattvadīpanam -vedāntatattvadīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria