सुबन्तावली ?वेदान्ततत्त्वदीपन

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्ततत्त्वदीपनम् वेदान्ततत्त्वदीपने वेदान्ततत्त्वदीपनानि
सम्बोधनम्वेदान्ततत्त्वदीपन वेदान्ततत्त्वदीपने वेदान्ततत्त्वदीपनानि
द्वितीयावेदान्ततत्त्वदीपनम् वेदान्ततत्त्वदीपने वेदान्ततत्त्वदीपनानि
तृतीयावेदान्ततत्त्वदीपनेन वेदान्ततत्त्वदीपनाभ्याम् वेदान्ततत्त्वदीपनैः
चतुर्थीवेदान्ततत्त्वदीपनाय वेदान्ततत्त्वदीपनाभ्याम् वेदान्ततत्त्वदीपनेभ्यः
पञ्चमीवेदान्ततत्त्वदीपनात् वेदान्ततत्त्वदीपनाभ्याम् वेदान्ततत्त्वदीपनेभ्यः
षष्ठीवेदान्ततत्त्वदीपनस्य वेदान्ततत्त्वदीपनयोः वेदान्ततत्त्वदीपनानाम्
सप्तमीवेदान्ततत्त्वदीपने वेदान्ततत्त्वदीपनयोः वेदान्ततत्त्वदीपनेषु

समास वेदान्ततत्त्वदीपन

अव्यय ॰वेदान्ततत्त्वदीपनम् ॰वेदान्ततत्त्वदीपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria