Declension table of ?vedāntasiddhāntasūktimañjarīprakāśa

Deva

MasculineSingularDualPlural
Nominativevedāntasiddhāntasūktimañjarīprakāśaḥ vedāntasiddhāntasūktimañjarīprakāśau vedāntasiddhāntasūktimañjarīprakāśāḥ
Vocativevedāntasiddhāntasūktimañjarīprakāśa vedāntasiddhāntasūktimañjarīprakāśau vedāntasiddhāntasūktimañjarīprakāśāḥ
Accusativevedāntasiddhāntasūktimañjarīprakāśam vedāntasiddhāntasūktimañjarīprakāśau vedāntasiddhāntasūktimañjarīprakāśān
Instrumentalvedāntasiddhāntasūktimañjarīprakāśena vedāntasiddhāntasūktimañjarīprakāśābhyām vedāntasiddhāntasūktimañjarīprakāśaiḥ vedāntasiddhāntasūktimañjarīprakāśebhiḥ
Dativevedāntasiddhāntasūktimañjarīprakāśāya vedāntasiddhāntasūktimañjarīprakāśābhyām vedāntasiddhāntasūktimañjarīprakāśebhyaḥ
Ablativevedāntasiddhāntasūktimañjarīprakāśāt vedāntasiddhāntasūktimañjarīprakāśābhyām vedāntasiddhāntasūktimañjarīprakāśebhyaḥ
Genitivevedāntasiddhāntasūktimañjarīprakāśasya vedāntasiddhāntasūktimañjarīprakāśayoḥ vedāntasiddhāntasūktimañjarīprakāśānām
Locativevedāntasiddhāntasūktimañjarīprakāśe vedāntasiddhāntasūktimañjarīprakāśayoḥ vedāntasiddhāntasūktimañjarīprakāśeṣu

Compound vedāntasiddhāntasūktimañjarīprakāśa -

Adverb -vedāntasiddhāntasūktimañjarīprakāśam -vedāntasiddhāntasūktimañjarīprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria