सुबन्तावली ?वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशः वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशौ वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशाः
सम्बोधनम्वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाश वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशौ वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशाः
द्वितीयावेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशम् वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशौ वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशान्
तृतीयावेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशेन वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशाभ्याम् वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशैः वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशेभिः
चतुर्थीवेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशाय वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशाभ्याम् वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशेभ्यः
पञ्चमीवेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशात् वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशाभ्याम् वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशेभ्यः
षष्ठीवेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशस्य वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशयोः वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशानाम्
सप्तमीवेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशे वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशयोः वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशेषु

समास वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाश

अव्यय ॰वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशम् ॰वेदान्तसिद्धान्तसूक्तिमञ्जरीप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria