Declension table of ?vedāntasiddhāntapradīpa

Deva

MasculineSingularDualPlural
Nominativevedāntasiddhāntapradīpaḥ vedāntasiddhāntapradīpau vedāntasiddhāntapradīpāḥ
Vocativevedāntasiddhāntapradīpa vedāntasiddhāntapradīpau vedāntasiddhāntapradīpāḥ
Accusativevedāntasiddhāntapradīpam vedāntasiddhāntapradīpau vedāntasiddhāntapradīpān
Instrumentalvedāntasiddhāntapradīpena vedāntasiddhāntapradīpābhyām vedāntasiddhāntapradīpaiḥ vedāntasiddhāntapradīpebhiḥ
Dativevedāntasiddhāntapradīpāya vedāntasiddhāntapradīpābhyām vedāntasiddhāntapradīpebhyaḥ
Ablativevedāntasiddhāntapradīpāt vedāntasiddhāntapradīpābhyām vedāntasiddhāntapradīpebhyaḥ
Genitivevedāntasiddhāntapradīpasya vedāntasiddhāntapradīpayoḥ vedāntasiddhāntapradīpānām
Locativevedāntasiddhāntapradīpe vedāntasiddhāntapradīpayoḥ vedāntasiddhāntapradīpeṣu

Compound vedāntasiddhāntapradīpa -

Adverb -vedāntasiddhāntapradīpam -vedāntasiddhāntapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria