सुबन्तावली ?वेदान्तसिद्धान्तप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तसिद्धान्तप्रदीपः वेदान्तसिद्धान्तप्रदीपौ वेदान्तसिद्धान्तप्रदीपाः
सम्बोधनम्वेदान्तसिद्धान्तप्रदीप वेदान्तसिद्धान्तप्रदीपौ वेदान्तसिद्धान्तप्रदीपाः
द्वितीयावेदान्तसिद्धान्तप्रदीपम् वेदान्तसिद्धान्तप्रदीपौ वेदान्तसिद्धान्तप्रदीपान्
तृतीयावेदान्तसिद्धान्तप्रदीपेन वेदान्तसिद्धान्तप्रदीपाभ्याम् वेदान्तसिद्धान्तप्रदीपैः वेदान्तसिद्धान्तप्रदीपेभिः
चतुर्थीवेदान्तसिद्धान्तप्रदीपाय वेदान्तसिद्धान्तप्रदीपाभ्याम् वेदान्तसिद्धान्तप्रदीपेभ्यः
पञ्चमीवेदान्तसिद्धान्तप्रदीपात् वेदान्तसिद्धान्तप्रदीपाभ्याम् वेदान्तसिद्धान्तप्रदीपेभ्यः
षष्ठीवेदान्तसिद्धान्तप्रदीपस्य वेदान्तसिद्धान्तप्रदीपयोः वेदान्तसिद्धान्तप्रदीपानाम्
सप्तमीवेदान्तसिद्धान्तप्रदीपे वेदान्तसिद्धान्तप्रदीपयोः वेदान्तसिद्धान्तप्रदीपेषु

समास वेदान्तसिद्धान्तप्रदीप

अव्यय ॰वेदान्तसिद्धान्तप्रदीपम् ॰वेदान्तसिद्धान्तप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria