Declension table of ?vedāntasiddhāntabheda

Deva

MasculineSingularDualPlural
Nominativevedāntasiddhāntabhedaḥ vedāntasiddhāntabhedau vedāntasiddhāntabhedāḥ
Vocativevedāntasiddhāntabheda vedāntasiddhāntabhedau vedāntasiddhāntabhedāḥ
Accusativevedāntasiddhāntabhedam vedāntasiddhāntabhedau vedāntasiddhāntabhedān
Instrumentalvedāntasiddhāntabhedena vedāntasiddhāntabhedābhyām vedāntasiddhāntabhedaiḥ vedāntasiddhāntabhedebhiḥ
Dativevedāntasiddhāntabhedāya vedāntasiddhāntabhedābhyām vedāntasiddhāntabhedebhyaḥ
Ablativevedāntasiddhāntabhedāt vedāntasiddhāntabhedābhyām vedāntasiddhāntabhedebhyaḥ
Genitivevedāntasiddhāntabhedasya vedāntasiddhāntabhedayoḥ vedāntasiddhāntabhedānām
Locativevedāntasiddhāntabhede vedāntasiddhāntabhedayoḥ vedāntasiddhāntabhedeṣu

Compound vedāntasiddhāntabheda -

Adverb -vedāntasiddhāntabhedam -vedāntasiddhāntabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria