सुबन्तावली ?वेदान्तसिद्धान्तभेद

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तसिद्धान्तभेदः वेदान्तसिद्धान्तभेदौ वेदान्तसिद्धान्तभेदाः
सम्बोधनम्वेदान्तसिद्धान्तभेद वेदान्तसिद्धान्तभेदौ वेदान्तसिद्धान्तभेदाः
द्वितीयावेदान्तसिद्धान्तभेदम् वेदान्तसिद्धान्तभेदौ वेदान्तसिद्धान्तभेदान्
तृतीयावेदान्तसिद्धान्तभेदेन वेदान्तसिद्धान्तभेदाभ्याम् वेदान्तसिद्धान्तभेदैः वेदान्तसिद्धान्तभेदेभिः
चतुर्थीवेदान्तसिद्धान्तभेदाय वेदान्तसिद्धान्तभेदाभ्याम् वेदान्तसिद्धान्तभेदेभ्यः
पञ्चमीवेदान्तसिद्धान्तभेदात् वेदान्तसिद्धान्तभेदाभ्याम् वेदान्तसिद्धान्तभेदेभ्यः
षष्ठीवेदान्तसिद्धान्तभेदस्य वेदान्तसिद्धान्तभेदयोः वेदान्तसिद्धान्तभेदानाम्
सप्तमीवेदान्तसिद्धान्तभेदे वेदान्तसिद्धान्तभेदयोः वेदान्तसिद्धान्तभेदेषु

समास वेदान्तसिद्धान्तभेद

अव्यय ॰वेदान्तसिद्धान्तभेदम् ॰वेदान्तसिद्धान्तभेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria