Declension table of ?vedāntasāraviśrāmopaniṣad

Deva

FeminineSingularDualPlural
Nominativevedāntasāraviśrāmopaniṣat vedāntasāraviśrāmopaniṣadau vedāntasāraviśrāmopaniṣadaḥ
Vocativevedāntasāraviśrāmopaniṣat vedāntasāraviśrāmopaniṣadau vedāntasāraviśrāmopaniṣadaḥ
Accusativevedāntasāraviśrāmopaniṣadam vedāntasāraviśrāmopaniṣadau vedāntasāraviśrāmopaniṣadaḥ
Instrumentalvedāntasāraviśrāmopaniṣadā vedāntasāraviśrāmopaniṣadbhyām vedāntasāraviśrāmopaniṣadbhiḥ
Dativevedāntasāraviśrāmopaniṣade vedāntasāraviśrāmopaniṣadbhyām vedāntasāraviśrāmopaniṣadbhyaḥ
Ablativevedāntasāraviśrāmopaniṣadaḥ vedāntasāraviśrāmopaniṣadbhyām vedāntasāraviśrāmopaniṣadbhyaḥ
Genitivevedāntasāraviśrāmopaniṣadaḥ vedāntasāraviśrāmopaniṣadoḥ vedāntasāraviśrāmopaniṣadām
Locativevedāntasāraviśrāmopaniṣadi vedāntasāraviśrāmopaniṣadoḥ vedāntasāraviśrāmopaniṣatsu

Compound vedāntasāraviśrāmopaniṣat -

Adverb -vedāntasāraviśrāmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria