सुबन्तावली ?वेदान्तसारविश्रामोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तसारविश्रामोपनिषत् वेदान्तसारविश्रामोपनिषदौ वेदान्तसारविश्रामोपनिषदः
सम्बोधनम्वेदान्तसारविश्रामोपनिषत् वेदान्तसारविश्रामोपनिषदौ वेदान्तसारविश्रामोपनिषदः
द्वितीयावेदान्तसारविश्रामोपनिषदम् वेदान्तसारविश्रामोपनिषदौ वेदान्तसारविश्रामोपनिषदः
तृतीयावेदान्तसारविश्रामोपनिषदा वेदान्तसारविश्रामोपनिषद्भ्याम् वेदान्तसारविश्रामोपनिषद्भिः
चतुर्थीवेदान्तसारविश्रामोपनिषदे वेदान्तसारविश्रामोपनिषद्भ्याम् वेदान्तसारविश्रामोपनिषद्भ्यः
पञ्चमीवेदान्तसारविश्रामोपनिषदः वेदान्तसारविश्रामोपनिषद्भ्याम् वेदान्तसारविश्रामोपनिषद्भ्यः
षष्ठीवेदान्तसारविश्रामोपनिषदः वेदान्तसारविश्रामोपनिषदोः वेदान्तसारविश्रामोपनिषदाम्
सप्तमीवेदान्तसारविश्रामोपनिषदि वेदान्तसारविश्रामोपनिषदोः वेदान्तसारविश्रामोपनिषत्सु

समास वेदान्तसारविश्रामोपनिषत्

अव्यय ॰वेदान्तसारविश्रामोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria