Declension table of ?vedāntasārasiddhāntatātparya

Deva

NeuterSingularDualPlural
Nominativevedāntasārasiddhāntatātparyam vedāntasārasiddhāntatātparye vedāntasārasiddhāntatātparyāṇi
Vocativevedāntasārasiddhāntatātparya vedāntasārasiddhāntatātparye vedāntasārasiddhāntatātparyāṇi
Accusativevedāntasārasiddhāntatātparyam vedāntasārasiddhāntatātparye vedāntasārasiddhāntatātparyāṇi
Instrumentalvedāntasārasiddhāntatātparyeṇa vedāntasārasiddhāntatātparyābhyām vedāntasārasiddhāntatātparyaiḥ
Dativevedāntasārasiddhāntatātparyāya vedāntasārasiddhāntatātparyābhyām vedāntasārasiddhāntatātparyebhyaḥ
Ablativevedāntasārasiddhāntatātparyāt vedāntasārasiddhāntatātparyābhyām vedāntasārasiddhāntatātparyebhyaḥ
Genitivevedāntasārasiddhāntatātparyasya vedāntasārasiddhāntatātparyayoḥ vedāntasārasiddhāntatātparyāṇām
Locativevedāntasārasiddhāntatātparye vedāntasārasiddhāntatātparyayoḥ vedāntasārasiddhāntatātparyeṣu

Compound vedāntasārasiddhāntatātparya -

Adverb -vedāntasārasiddhāntatātparyam -vedāntasārasiddhāntatātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria