सुबन्तावली ?वेदान्तसारसिद्धान्ततात्पर्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तसारसिद्धान्ततात्पर्यम् वेदान्तसारसिद्धान्ततात्पर्ये वेदान्तसारसिद्धान्ततात्पर्याणि
सम्बोधनम्वेदान्तसारसिद्धान्ततात्पर्य वेदान्तसारसिद्धान्ततात्पर्ये वेदान्तसारसिद्धान्ततात्पर्याणि
द्वितीयावेदान्तसारसिद्धान्ततात्पर्यम् वेदान्तसारसिद्धान्ततात्पर्ये वेदान्तसारसिद्धान्ततात्पर्याणि
तृतीयावेदान्तसारसिद्धान्ततात्पर्येण वेदान्तसारसिद्धान्ततात्पर्याभ्याम् वेदान्तसारसिद्धान्ततात्पर्यैः
चतुर्थीवेदान्तसारसिद्धान्ततात्पर्याय वेदान्तसारसिद्धान्ततात्पर्याभ्याम् वेदान्तसारसिद्धान्ततात्पर्येभ्यः
पञ्चमीवेदान्तसारसिद्धान्ततात्पर्यात् वेदान्तसारसिद्धान्ततात्पर्याभ्याम् वेदान्तसारसिद्धान्ततात्पर्येभ्यः
षष्ठीवेदान्तसारसिद्धान्ततात्पर्यस्य वेदान्तसारसिद्धान्ततात्पर्ययोः वेदान्तसारसिद्धान्ततात्पर्याणाम्
सप्तमीवेदान्तसारसिद्धान्ततात्पर्ये वेदान्तसारसिद्धान्ततात्पर्ययोः वेदान्तसारसिद्धान्ततात्पर्येषु

समास वेदान्तसारसिद्धान्ततात्पर्य

अव्यय ॰वेदान्तसारसिद्धान्ततात्पर्यम् ॰वेदान्तसारसिद्धान्ततात्पर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria