Declension table of ?vedāntapraṇihitadhī_ā

Deva

FeminineSingularDualPlural
Nominativevedāntapraṇihitadhī_ā vedāntapraṇihitadhī_e vedāntapraṇihitadhī_āḥ
Vocativevedāntapraṇihitadhī_e vedāntapraṇihitadhī_e vedāntapraṇihitadhī_āḥ
Accusativevedāntapraṇihitadhī_ām vedāntapraṇihitadhī_e vedāntapraṇihitadhī_āḥ
Instrumentalvedāntapraṇihitadhī_ayā vedāntapraṇihitadhī_ābhyām vedāntapraṇihitadhī_ābhiḥ
Dativevedāntapraṇihitadhī_āyai vedāntapraṇihitadhī_ābhyām vedāntapraṇihitadhī_ābhyaḥ
Ablativevedāntapraṇihitadhī_āyāḥ vedāntapraṇihitadhī_ābhyām vedāntapraṇihitadhī_ābhyaḥ
Genitivevedāntapraṇihitadhī_āyāḥ vedāntapraṇihitadhī_ayoḥ vedāntapraṇihitadhī_ānām
Locativevedāntapraṇihitadhī_āyām vedāntapraṇihitadhī_ayoḥ vedāntapraṇihitadhī_āsu

Adverb -vedāntapraṇihitadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria