सुबन्तावली ?वेदान्तप्रणिहितधी आ

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तप्रणिहितधी आ वेदान्तप्रणिहितधी ए वेदान्तप्रणिहितधी आः
सम्बोधनम्वेदान्तप्रणिहितधी ए वेदान्तप्रणिहितधी ए वेदान्तप्रणिहितधी आः
द्वितीयावेदान्तप्रणिहितधी आम् वेदान्तप्रणिहितधी ए वेदान्तप्रणिहितधी आः
तृतीयावेदान्तप्रणिहितधी अया वेदान्तप्रणिहितधी आभ्याम् वेदान्तप्रणिहितधी आभिः
चतुर्थीवेदान्तप्रणिहितधी आयै वेदान्तप्रणिहितधी आभ्याम् वेदान्तप्रणिहितधी आभ्यः
पञ्चमीवेदान्तप्रणिहितधी आयाः वेदान्तप्रणिहितधी आभ्याम् वेदान्तप्रणिहितधी आभ्यः
षष्ठीवेदान्तप्रणिहितधी आयाः वेदान्तप्रणिहितधी अयोः वेदान्तप्रणिहितधी आनाम्
सप्तमीवेदान्तप्रणिहितधी आयाम् वेदान्तप्रणिहितधी अयोः वेदान्तप्रणिहितधी आसु

अव्यय ॰वेदान्तप्रणिहितधी अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria