Declension table of ?vedāntapraṇihitadhī

Deva

NeuterSingularDualPlural
Nominativevedāntapraṇihitadhi vedāntapraṇihitadhinī vedāntapraṇihitadhīni
Vocativevedāntapraṇihitadhi vedāntapraṇihitadhinī vedāntapraṇihitadhīni
Accusativevedāntapraṇihitadhi vedāntapraṇihitadhinī vedāntapraṇihitadhīni
Instrumentalvedāntapraṇihitadhinā vedāntapraṇihitadhibhyām vedāntapraṇihitadhibhiḥ
Dativevedāntapraṇihitadhine vedāntapraṇihitadhibhyām vedāntapraṇihitadhibhyaḥ
Ablativevedāntapraṇihitadhinaḥ vedāntapraṇihitadhibhyām vedāntapraṇihitadhibhyaḥ
Genitivevedāntapraṇihitadhinaḥ vedāntapraṇihitadhinoḥ vedāntapraṇihitadhīnām
Locativevedāntapraṇihitadhini vedāntapraṇihitadhinoḥ vedāntapraṇihitadhiṣu

Compound vedāntapraṇihitadhi -

Adverb -vedāntapraṇihitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria