सुबन्तावली ?वेदान्तप्रणिहितधी

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तप्रणिहितधि वेदान्तप्रणिहितधिनी वेदान्तप्रणिहितधीनि
सम्बोधनम्वेदान्तप्रणिहितधि वेदान्तप्रणिहितधिनी वेदान्तप्रणिहितधीनि
द्वितीयावेदान्तप्रणिहितधि वेदान्तप्रणिहितधिनी वेदान्तप्रणिहितधीनि
तृतीयावेदान्तप्रणिहितधिना वेदान्तप्रणिहितधिभ्याम् वेदान्तप्रणिहितधिभिः
चतुर्थीवेदान्तप्रणिहितधिने वेदान्तप्रणिहितधिभ्याम् वेदान्तप्रणिहितधिभ्यः
पञ्चमीवेदान्तप्रणिहितधिनः वेदान्तप्रणिहितधिभ्याम् वेदान्तप्रणिहितधिभ्यः
षष्ठीवेदान्तप्रणिहितधिनः वेदान्तप्रणिहितधिनोः वेदान्तप्रणिहितधीनाम्
सप्तमीवेदान्तप्रणिहितधिनि वेदान्तप्रणिहितधिनोः वेदान्तप्रणिहितधिषु

समास वेदान्तप्रणिहितधि

अव्यय ॰वेदान्तप्रणिहितधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria