Declension table of ?vedāntapraṇihitadhī

Deva

MasculineSingularDualPlural
Nominativevedāntapraṇihitadhīḥ vedāntapraṇihitadhyā vedāntapraṇihitadhyaḥ
Vocativevedāntapraṇihitadhīḥ vedāntapraṇihitadhi vedāntapraṇihitadhyā vedāntapraṇihitadhyaḥ
Accusativevedāntapraṇihitadhyam vedāntapraṇihitadhyā vedāntapraṇihitadhyaḥ
Instrumentalvedāntapraṇihitadhyā vedāntapraṇihitadhībhyām vedāntapraṇihitadhībhiḥ
Dativevedāntapraṇihitadhye vedāntapraṇihitadhībhyām vedāntapraṇihitadhībhyaḥ
Ablativevedāntapraṇihitadhyaḥ vedāntapraṇihitadhībhyām vedāntapraṇihitadhībhyaḥ
Genitivevedāntapraṇihitadhyaḥ vedāntapraṇihitadhyoḥ vedāntapraṇihitadhīnām
Locativevedāntapraṇihitadhyi vedāntapraṇihitadhyām vedāntapraṇihitadhyoḥ vedāntapraṇihitadhīṣu

Compound vedāntapraṇihitadhi - vedāntapraṇihitadhī -

Adverb -vedāntapraṇihitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria