सुबन्तावली ?वेदान्तप्रणिहितधी

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तप्रणिहितधीः वेदान्तप्रणिहितध्या वेदान्तप्रणिहितध्यः
सम्बोधनम्वेदान्तप्रणिहितधीः वेदान्तप्रणिहितधि वेदान्तप्रणिहितध्या वेदान्तप्रणिहितध्यः
द्वितीयावेदान्तप्रणिहितध्यम् वेदान्तप्रणिहितध्या वेदान्तप्रणिहितध्यः
तृतीयावेदान्तप्रणिहितध्या वेदान्तप्रणिहितधीभ्याम् वेदान्तप्रणिहितधीभिः
चतुर्थीवेदान्तप्रणिहितध्ये वेदान्तप्रणिहितधीभ्याम् वेदान्तप्रणिहितधीभ्यः
पञ्चमीवेदान्तप्रणिहितध्यः वेदान्तप्रणिहितधीभ्याम् वेदान्तप्रणिहितधीभ्यः
षष्ठीवेदान्तप्रणिहितध्यः वेदान्तप्रणिहितध्योः वेदान्तप्रणिहितधीनाम्
सप्तमीवेदान्तप्रणिहितध्यि वेदान्तप्रणिहितध्याम् वेदान्तप्रणिहितध्योः वेदान्तप्रणिहितधीषु

समास वेदान्तप्रणिहितधि वेदान्तप्रणिहितधी

अव्यय ॰वेदान्तप्रणिहितधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria