Declension table of ?vedāntaparimala

Deva

MasculineSingularDualPlural
Nominativevedāntaparimalaḥ vedāntaparimalau vedāntaparimalāḥ
Vocativevedāntaparimala vedāntaparimalau vedāntaparimalāḥ
Accusativevedāntaparimalam vedāntaparimalau vedāntaparimalān
Instrumentalvedāntaparimalena vedāntaparimalābhyām vedāntaparimalaiḥ vedāntaparimalebhiḥ
Dativevedāntaparimalāya vedāntaparimalābhyām vedāntaparimalebhyaḥ
Ablativevedāntaparimalāt vedāntaparimalābhyām vedāntaparimalebhyaḥ
Genitivevedāntaparimalasya vedāntaparimalayoḥ vedāntaparimalānām
Locativevedāntaparimale vedāntaparimalayoḥ vedāntaparimaleṣu

Compound vedāntaparimala -

Adverb -vedāntaparimalam -vedāntaparimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria