सुबन्तावली ?वेदान्तपरिमल

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तपरिमलः वेदान्तपरिमलौ वेदान्तपरिमलाः
सम्बोधनम्वेदान्तपरिमल वेदान्तपरिमलौ वेदान्तपरिमलाः
द्वितीयावेदान्तपरिमलम् वेदान्तपरिमलौ वेदान्तपरिमलान्
तृतीयावेदान्तपरिमलेन वेदान्तपरिमलाभ्याम् वेदान्तपरिमलैः वेदान्तपरिमलेभिः
चतुर्थीवेदान्तपरिमलाय वेदान्तपरिमलाभ्याम् वेदान्तपरिमलेभ्यः
पञ्चमीवेदान्तपरिमलात् वेदान्तपरिमलाभ्याम् वेदान्तपरिमलेभ्यः
षष्ठीवेदान्तपरिमलस्य वेदान्तपरिमलयोः वेदान्तपरिमलानाम्
सप्तमीवेदान्तपरिमले वेदान्तपरिमलयोः वेदान्तपरिमलेषु

समास वेदान्तपरिमल

अव्यय ॰वेदान्तपरिमलम् ॰वेदान्तपरिमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria