Declension table of ?vedāntanyāyamālā

Deva

FeminineSingularDualPlural
Nominativevedāntanyāyamālā vedāntanyāyamāle vedāntanyāyamālāḥ
Vocativevedāntanyāyamāle vedāntanyāyamāle vedāntanyāyamālāḥ
Accusativevedāntanyāyamālām vedāntanyāyamāle vedāntanyāyamālāḥ
Instrumentalvedāntanyāyamālayā vedāntanyāyamālābhyām vedāntanyāyamālābhiḥ
Dativevedāntanyāyamālāyai vedāntanyāyamālābhyām vedāntanyāyamālābhyaḥ
Ablativevedāntanyāyamālāyāḥ vedāntanyāyamālābhyām vedāntanyāyamālābhyaḥ
Genitivevedāntanyāyamālāyāḥ vedāntanyāyamālayoḥ vedāntanyāyamālānām
Locativevedāntanyāyamālāyām vedāntanyāyamālayoḥ vedāntanyāyamālāsu

Adverb -vedāntanyāyamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria