सुबन्तावली ?वेदान्तन्यायमाला

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तन्यायमाला वेदान्तन्यायमाले वेदान्तन्यायमालाः
सम्बोधनम्वेदान्तन्यायमाले वेदान्तन्यायमाले वेदान्तन्यायमालाः
द्वितीयावेदान्तन्यायमालाम् वेदान्तन्यायमाले वेदान्तन्यायमालाः
तृतीयावेदान्तन्यायमालया वेदान्तन्यायमालाभ्याम् वेदान्तन्यायमालाभिः
चतुर्थीवेदान्तन्यायमालायै वेदान्तन्यायमालाभ्याम् वेदान्तन्यायमालाभ्यः
पञ्चमीवेदान्तन्यायमालायाः वेदान्तन्यायमालाभ्याम् वेदान्तन्यायमालाभ्यः
षष्ठीवेदान्तन्यायमालायाः वेदान्तन्यायमालयोः वेदान्तन्यायमालानाम्
सप्तमीवेदान्तन्यायमालायाम् वेदान्तन्यायमालयोः वेदान्तन्यायमालासु

अव्यय ॰वेदान्तन्यायमालम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria