Declension table of ?vedāntamantraviśrāma

Deva

MasculineSingularDualPlural
Nominativevedāntamantraviśrāmaḥ vedāntamantraviśrāmau vedāntamantraviśrāmāḥ
Vocativevedāntamantraviśrāma vedāntamantraviśrāmau vedāntamantraviśrāmāḥ
Accusativevedāntamantraviśrāmam vedāntamantraviśrāmau vedāntamantraviśrāmān
Instrumentalvedāntamantraviśrāmeṇa vedāntamantraviśrāmābhyām vedāntamantraviśrāmaiḥ vedāntamantraviśrāmebhiḥ
Dativevedāntamantraviśrāmāya vedāntamantraviśrāmābhyām vedāntamantraviśrāmebhyaḥ
Ablativevedāntamantraviśrāmāt vedāntamantraviśrāmābhyām vedāntamantraviśrāmebhyaḥ
Genitivevedāntamantraviśrāmasya vedāntamantraviśrāmayoḥ vedāntamantraviśrāmāṇām
Locativevedāntamantraviśrāme vedāntamantraviśrāmayoḥ vedāntamantraviśrāmeṣu

Compound vedāntamantraviśrāma -

Adverb -vedāntamantraviśrāmam -vedāntamantraviśrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria