सुबन्तावली ?वेदान्तमन्त्रविश्रामRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेदान्तमन्त्रविश्रामः | वेदान्तमन्त्रविश्रामौ | वेदान्तमन्त्रविश्रामाः |
सम्बोधनम् | वेदान्तमन्त्रविश्राम | वेदान्तमन्त्रविश्रामौ | वेदान्तमन्त्रविश्रामाः |
द्वितीया | वेदान्तमन्त्रविश्रामम् | वेदान्तमन्त्रविश्रामौ | वेदान्तमन्त्रविश्रामान् |
तृतीया | वेदान्तमन्त्रविश्रामेण | वेदान्तमन्त्रविश्रामाभ्याम् | वेदान्तमन्त्रविश्रामैः वेदान्तमन्त्रविश्रामेभिः |
चतुर्थी | वेदान्तमन्त्रविश्रामाय | वेदान्तमन्त्रविश्रामाभ्याम् | वेदान्तमन्त्रविश्रामेभ्यः |
पञ्चमी | वेदान्तमन्त्रविश्रामात् | वेदान्तमन्त्रविश्रामाभ्याम् | वेदान्तमन्त्रविश्रामेभ्यः |
षष्ठी | वेदान्तमन्त्रविश्रामस्य | वेदान्तमन्त्रविश्रामयोः | वेदान्तमन्त्रविश्रामाणाम् |
सप्तमी | वेदान्तमन्त्रविश्रामे | वेदान्तमन्त्रविश्रामयोः | वेदान्तमन्त्रविश्रामेषु |