Declension table of ?vedāntamanana

Deva

NeuterSingularDualPlural
Nominativevedāntamananam vedāntamanane vedāntamananāni
Vocativevedāntamanana vedāntamanane vedāntamananāni
Accusativevedāntamananam vedāntamanane vedāntamananāni
Instrumentalvedāntamananena vedāntamananābhyām vedāntamananaiḥ
Dativevedāntamananāya vedāntamananābhyām vedāntamananebhyaḥ
Ablativevedāntamananāt vedāntamananābhyām vedāntamananebhyaḥ
Genitivevedāntamananasya vedāntamananayoḥ vedāntamananānām
Locativevedāntamanane vedāntamananayoḥ vedāntamananeṣu

Compound vedāntamanana -

Adverb -vedāntamananam -vedāntamananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria