सुबन्तावली ?वेदान्तमनन

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तमननम् वेदान्तमनने वेदान्तमननानि
सम्बोधनम्वेदान्तमनन वेदान्तमनने वेदान्तमननानि
द्वितीयावेदान्तमननम् वेदान्तमनने वेदान्तमननानि
तृतीयावेदान्तमननेन वेदान्तमननाभ्याम् वेदान्तमननैः
चतुर्थीवेदान्तमननाय वेदान्तमननाभ्याम् वेदान्तमननेभ्यः
पञ्चमीवेदान्तमननात् वेदान्तमननाभ्याम् वेदान्तमननेभ्यः
षष्ठीवेदान्तमननस्य वेदान्तमननयोः वेदान्तमननानाम्
सप्तमीवेदान्तमनने वेदान्तमननयोः वेदान्तमननेषु

समास वेदान्तमनन

अव्यय ॰वेदान्तमननम् ॰वेदान्तमननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria