Declension table of ?vedāntakalpalatā

Deva

FeminineSingularDualPlural
Nominativevedāntakalpalatā vedāntakalpalate vedāntakalpalatāḥ
Vocativevedāntakalpalate vedāntakalpalate vedāntakalpalatāḥ
Accusativevedāntakalpalatām vedāntakalpalate vedāntakalpalatāḥ
Instrumentalvedāntakalpalatayā vedāntakalpalatābhyām vedāntakalpalatābhiḥ
Dativevedāntakalpalatāyai vedāntakalpalatābhyām vedāntakalpalatābhyaḥ
Ablativevedāntakalpalatāyāḥ vedāntakalpalatābhyām vedāntakalpalatābhyaḥ
Genitivevedāntakalpalatāyāḥ vedāntakalpalatayoḥ vedāntakalpalatānām
Locativevedāntakalpalatāyām vedāntakalpalatayoḥ vedāntakalpalatāsu

Adverb -vedāntakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria