सुबन्तावली ?वेदान्तकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तकल्पलता वेदान्तकल्पलते वेदान्तकल्पलताः
सम्बोधनम्वेदान्तकल्पलते वेदान्तकल्पलते वेदान्तकल्पलताः
द्वितीयावेदान्तकल्पलताम् वेदान्तकल्पलते वेदान्तकल्पलताः
तृतीयावेदान्तकल्पलतया वेदान्तकल्पलताभ्याम् वेदान्तकल्पलताभिः
चतुर्थीवेदान्तकल्पलतायै वेदान्तकल्पलताभ्याम् वेदान्तकल्पलताभ्यः
पञ्चमीवेदान्तकल्पलतायाः वेदान्तकल्पलताभ्याम् वेदान्तकल्पलताभ्यः
षष्ठीवेदान्तकल्पलतायाः वेदान्तकल्पलतयोः वेदान्तकल्पलतानाम्
सप्तमीवेदान्तकल्पलतायाम् वेदान्तकल्पलतयोः वेदान्तकल्पलतासु

अव्यय ॰वेदान्तकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria