Declension table of ?vedāntārthavivecanamahābhāṣya

Deva

NeuterSingularDualPlural
Nominativevedāntārthavivecanamahābhāṣyam vedāntārthavivecanamahābhāṣye vedāntārthavivecanamahābhāṣyāṇi
Vocativevedāntārthavivecanamahābhāṣya vedāntārthavivecanamahābhāṣye vedāntārthavivecanamahābhāṣyāṇi
Accusativevedāntārthavivecanamahābhāṣyam vedāntārthavivecanamahābhāṣye vedāntārthavivecanamahābhāṣyāṇi
Instrumentalvedāntārthavivecanamahābhāṣyeṇa vedāntārthavivecanamahābhāṣyābhyām vedāntārthavivecanamahābhāṣyaiḥ
Dativevedāntārthavivecanamahābhāṣyāya vedāntārthavivecanamahābhāṣyābhyām vedāntārthavivecanamahābhāṣyebhyaḥ
Ablativevedāntārthavivecanamahābhāṣyāt vedāntārthavivecanamahābhāṣyābhyām vedāntārthavivecanamahābhāṣyebhyaḥ
Genitivevedāntārthavivecanamahābhāṣyasya vedāntārthavivecanamahābhāṣyayoḥ vedāntārthavivecanamahābhāṣyāṇām
Locativevedāntārthavivecanamahābhāṣye vedāntārthavivecanamahābhāṣyayoḥ vedāntārthavivecanamahābhāṣyeṣu

Compound vedāntārthavivecanamahābhāṣya -

Adverb -vedāntārthavivecanamahābhāṣyam -vedāntārthavivecanamahābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria