सुबन्तावली ?वेदान्तार्थविवेचनमहाभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तार्थविवेचनमहाभाष्यम् वेदान्तार्थविवेचनमहाभाष्ये वेदान्तार्थविवेचनमहाभाष्याणि
सम्बोधनम्वेदान्तार्थविवेचनमहाभाष्य वेदान्तार्थविवेचनमहाभाष्ये वेदान्तार्थविवेचनमहाभाष्याणि
द्वितीयावेदान्तार्थविवेचनमहाभाष्यम् वेदान्तार्थविवेचनमहाभाष्ये वेदान्तार्थविवेचनमहाभाष्याणि
तृतीयावेदान्तार्थविवेचनमहाभाष्येण वेदान्तार्थविवेचनमहाभाष्याभ्याम् वेदान्तार्थविवेचनमहाभाष्यैः
चतुर्थीवेदान्तार्थविवेचनमहाभाष्याय वेदान्तार्थविवेचनमहाभाष्याभ्याम् वेदान्तार्थविवेचनमहाभाष्येभ्यः
पञ्चमीवेदान्तार्थविवेचनमहाभाष्यात् वेदान्तार्थविवेचनमहाभाष्याभ्याम् वेदान्तार्थविवेचनमहाभाष्येभ्यः
षष्ठीवेदान्तार्थविवेचनमहाभाष्यस्य वेदान्तार्थविवेचनमहाभाष्ययोः वेदान्तार्थविवेचनमहाभाष्याणाम्
सप्तमीवेदान्तार्थविवेचनमहाभाष्ये वेदान्तार्थविवेचनमहाभाष्ययोः वेदान्तार्थविवेचनमहाभाष्येषु

समास वेदान्तार्थविवेचनमहाभाष्य

अव्यय ॰वेदान्तार्थविवेचनमहाभाष्यम् ॰वेदान्तार्थविवेचनमहाभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria