Declension table of ?vedāntāmṛtacidratnacaṣaka

Deva

MasculineSingularDualPlural
Nominativevedāntāmṛtacidratnacaṣakaḥ vedāntāmṛtacidratnacaṣakau vedāntāmṛtacidratnacaṣakāḥ
Vocativevedāntāmṛtacidratnacaṣaka vedāntāmṛtacidratnacaṣakau vedāntāmṛtacidratnacaṣakāḥ
Accusativevedāntāmṛtacidratnacaṣakam vedāntāmṛtacidratnacaṣakau vedāntāmṛtacidratnacaṣakān
Instrumentalvedāntāmṛtacidratnacaṣakeṇa vedāntāmṛtacidratnacaṣakābhyām vedāntāmṛtacidratnacaṣakaiḥ vedāntāmṛtacidratnacaṣakebhiḥ
Dativevedāntāmṛtacidratnacaṣakāya vedāntāmṛtacidratnacaṣakābhyām vedāntāmṛtacidratnacaṣakebhyaḥ
Ablativevedāntāmṛtacidratnacaṣakāt vedāntāmṛtacidratnacaṣakābhyām vedāntāmṛtacidratnacaṣakebhyaḥ
Genitivevedāntāmṛtacidratnacaṣakasya vedāntāmṛtacidratnacaṣakayoḥ vedāntāmṛtacidratnacaṣakāṇām
Locativevedāntāmṛtacidratnacaṣake vedāntāmṛtacidratnacaṣakayoḥ vedāntāmṛtacidratnacaṣakeṣu

Compound vedāntāmṛtacidratnacaṣaka -

Adverb -vedāntāmṛtacidratnacaṣakam -vedāntāmṛtacidratnacaṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria