सुबन्तावली ?वेदान्तामृतचिद्रत्नचषक

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तामृतचिद्रत्नचषकः वेदान्तामृतचिद्रत्नचषकौ वेदान्तामृतचिद्रत्नचषकाः
सम्बोधनम्वेदान्तामृतचिद्रत्नचषक वेदान्तामृतचिद्रत्नचषकौ वेदान्तामृतचिद्रत्नचषकाः
द्वितीयावेदान्तामृतचिद्रत्नचषकम् वेदान्तामृतचिद्रत्नचषकौ वेदान्तामृतचिद्रत्नचषकान्
तृतीयावेदान्तामृतचिद्रत्नचषकेण वेदान्तामृतचिद्रत्नचषकाभ्याम् वेदान्तामृतचिद्रत्नचषकैः वेदान्तामृतचिद्रत्नचषकेभिः
चतुर्थीवेदान्तामृतचिद्रत्नचषकाय वेदान्तामृतचिद्रत्नचषकाभ्याम् वेदान्तामृतचिद्रत्नचषकेभ्यः
पञ्चमीवेदान्तामृतचिद्रत्नचषकात् वेदान्तामृतचिद्रत्नचषकाभ्याम् वेदान्तामृतचिद्रत्नचषकेभ्यः
षष्ठीवेदान्तामृतचिद्रत्नचषकस्य वेदान्तामृतचिद्रत्नचषकयोः वेदान्तामृतचिद्रत्नचषकाणाम्
सप्तमीवेदान्तामृतचिद्रत्नचषके वेदान्तामृतचिद्रत्नचषकयोः वेदान्तामृतचिद्रत्नचषकेषु

समास वेदान्तामृतचिद्रत्नचषक

अव्यय ॰वेदान्तामृतचिद्रत्नचषकम् ॰वेदान्तामृतचिद्रत्नचषकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria