Declension table of ?vedāntācāryatārāhārāvalī

Deva

FeminineSingularDualPlural
Nominativevedāntācāryatārāhārāvalī vedāntācāryatārāhārāvalyau vedāntācāryatārāhārāvalyaḥ
Vocativevedāntācāryatārāhārāvali vedāntācāryatārāhārāvalyau vedāntācāryatārāhārāvalyaḥ
Accusativevedāntācāryatārāhārāvalīm vedāntācāryatārāhārāvalyau vedāntācāryatārāhārāvalīḥ
Instrumentalvedāntācāryatārāhārāvalyā vedāntācāryatārāhārāvalībhyām vedāntācāryatārāhārāvalībhiḥ
Dativevedāntācāryatārāhārāvalyai vedāntācāryatārāhārāvalībhyām vedāntācāryatārāhārāvalībhyaḥ
Ablativevedāntācāryatārāhārāvalyāḥ vedāntācāryatārāhārāvalībhyām vedāntācāryatārāhārāvalībhyaḥ
Genitivevedāntācāryatārāhārāvalyāḥ vedāntācāryatārāhārāvalyoḥ vedāntācāryatārāhārāvalīnām
Locativevedāntācāryatārāhārāvalyām vedāntācāryatārāhārāvalyoḥ vedāntācāryatārāhārāvalīṣu

Compound vedāntācāryatārāhārāvali - vedāntācāryatārāhārāvalī -

Adverb -vedāntācāryatārāhārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria