सुबन्तावली ?वेदान्ताचार्यताराहारावली

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्ताचार्यताराहारावली वेदान्ताचार्यताराहारावल्यौ वेदान्ताचार्यताराहारावल्यः
सम्बोधनम्वेदान्ताचार्यताराहारावलि वेदान्ताचार्यताराहारावल्यौ वेदान्ताचार्यताराहारावल्यः
द्वितीयावेदान्ताचार्यताराहारावलीम् वेदान्ताचार्यताराहारावल्यौ वेदान्ताचार्यताराहारावलीः
तृतीयावेदान्ताचार्यताराहारावल्या वेदान्ताचार्यताराहारावलीभ्याम् वेदान्ताचार्यताराहारावलीभिः
चतुर्थीवेदान्ताचार्यताराहारावल्यै वेदान्ताचार्यताराहारावलीभ्याम् वेदान्ताचार्यताराहारावलीभ्यः
पञ्चमीवेदान्ताचार्यताराहारावल्याः वेदान्ताचार्यताराहारावलीभ्याम् वेदान्ताचार्यताराहारावलीभ्यः
षष्ठीवेदान्ताचार्यताराहारावल्याः वेदान्ताचार्यताराहारावल्योः वेदान्ताचार्यताराहारावलीनाम्
सप्तमीवेदान्ताचार्यताराहारावल्याम् वेदान्ताचार्यताराहारावल्योः वेदान्ताचार्यताराहारावलीषु

समास वेदान्ताचार्यताराहारावलि वेदान्ताचार्यताराहारावली

अव्यय ॰वेदान्ताचार्यताराहारावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria