Declension table of ?vedāntācāryaprapadana

Deva

NeuterSingularDualPlural
Nominativevedāntācāryaprapadanam vedāntācāryaprapadane vedāntācāryaprapadanāni
Vocativevedāntācāryaprapadana vedāntācāryaprapadane vedāntācāryaprapadanāni
Accusativevedāntācāryaprapadanam vedāntācāryaprapadane vedāntācāryaprapadanāni
Instrumentalvedāntācāryaprapadanena vedāntācāryaprapadanābhyām vedāntācāryaprapadanaiḥ
Dativevedāntācāryaprapadanāya vedāntācāryaprapadanābhyām vedāntācāryaprapadanebhyaḥ
Ablativevedāntācāryaprapadanāt vedāntācāryaprapadanābhyām vedāntācāryaprapadanebhyaḥ
Genitivevedāntācāryaprapadanasya vedāntācāryaprapadanayoḥ vedāntācāryaprapadanānām
Locativevedāntācāryaprapadane vedāntācāryaprapadanayoḥ vedāntācāryaprapadaneṣu

Compound vedāntācāryaprapadana -

Adverb -vedāntācāryaprapadanam -vedāntācāryaprapadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria