सुबन्तावली ?वेदान्ताचार्यप्रपदन

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्ताचार्यप्रपदनम् वेदान्ताचार्यप्रपदने वेदान्ताचार्यप्रपदनानि
सम्बोधनम्वेदान्ताचार्यप्रपदन वेदान्ताचार्यप्रपदने वेदान्ताचार्यप्रपदनानि
द्वितीयावेदान्ताचार्यप्रपदनम् वेदान्ताचार्यप्रपदने वेदान्ताचार्यप्रपदनानि
तृतीयावेदान्ताचार्यप्रपदनेन वेदान्ताचार्यप्रपदनाभ्याम् वेदान्ताचार्यप्रपदनैः
चतुर्थीवेदान्ताचार्यप्रपदनाय वेदान्ताचार्यप्रपदनाभ्याम् वेदान्ताचार्यप्रपदनेभ्यः
पञ्चमीवेदान्ताचार्यप्रपदनात् वेदान्ताचार्यप्रपदनाभ्याम् वेदान्ताचार्यप्रपदनेभ्यः
षष्ठीवेदान्ताचार्यप्रपदनस्य वेदान्ताचार्यप्रपदनयोः वेदान्ताचार्यप्रपदनानाम्
सप्तमीवेदान्ताचार्यप्रपदने वेदान्ताचार्यप्रपदनयोः वेदान्ताचार्यप्रपदनेषु

समास वेदान्ताचार्यप्रपदन

अव्यय ॰वेदान्ताचार्यप्रपदनम् ॰वेदान्ताचार्यप्रपदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria