Declension table of ?vedāntābhihitā

Deva

FeminineSingularDualPlural
Nominativevedāntābhihitā vedāntābhihite vedāntābhihitāḥ
Vocativevedāntābhihite vedāntābhihite vedāntābhihitāḥ
Accusativevedāntābhihitām vedāntābhihite vedāntābhihitāḥ
Instrumentalvedāntābhihitayā vedāntābhihitābhyām vedāntābhihitābhiḥ
Dativevedāntābhihitāyai vedāntābhihitābhyām vedāntābhihitābhyaḥ
Ablativevedāntābhihitāyāḥ vedāntābhihitābhyām vedāntābhihitābhyaḥ
Genitivevedāntābhihitāyāḥ vedāntābhihitayoḥ vedāntābhihitānām
Locativevedāntābhihitāyām vedāntābhihitayoḥ vedāntābhihitāsu

Adverb -vedāntābhihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria