सुबन्तावली ?वेदान्ताभिहिता

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्ताभिहिता वेदान्ताभिहिते वेदान्ताभिहिताः
सम्बोधनम्वेदान्ताभिहिते वेदान्ताभिहिते वेदान्ताभिहिताः
द्वितीयावेदान्ताभिहिताम् वेदान्ताभिहिते वेदान्ताभिहिताः
तृतीयावेदान्ताभिहितया वेदान्ताभिहिताभ्याम् वेदान्ताभिहिताभिः
चतुर्थीवेदान्ताभिहितायै वेदान्ताभिहिताभ्याम् वेदान्ताभिहिताभ्यः
पञ्चमीवेदान्ताभिहितायाः वेदान्ताभिहिताभ्याम् वेदान्ताभिहिताभ्यः
षष्ठीवेदान्ताभिहितायाः वेदान्ताभिहितयोः वेदान्ताभिहितानाम्
सप्तमीवेदान्ताभिहितायाम् वेदान्ताभिहितयोः वेदान्ताभिहितासु

अव्यय ॰वेदान्ताभिहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria