Declension table of ?veṣṭayitavya

Deva

MasculineSingularDualPlural
Nominativeveṣṭayitavyaḥ veṣṭayitavyau veṣṭayitavyāḥ
Vocativeveṣṭayitavya veṣṭayitavyau veṣṭayitavyāḥ
Accusativeveṣṭayitavyam veṣṭayitavyau veṣṭayitavyān
Instrumentalveṣṭayitavyena veṣṭayitavyābhyām veṣṭayitavyaiḥ veṣṭayitavyebhiḥ
Dativeveṣṭayitavyāya veṣṭayitavyābhyām veṣṭayitavyebhyaḥ
Ablativeveṣṭayitavyāt veṣṭayitavyābhyām veṣṭayitavyebhyaḥ
Genitiveveṣṭayitavyasya veṣṭayitavyayoḥ veṣṭayitavyānām
Locativeveṣṭayitavye veṣṭayitavyayoḥ veṣṭayitavyeṣu

Compound veṣṭayitavya -

Adverb -veṣṭayitavyam -veṣṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria