सुबन्तावली ?वेष्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमावेष्टयितव्यः वेष्टयितव्यौ वेष्टयितव्याः
सम्बोधनम्वेष्टयितव्य वेष्टयितव्यौ वेष्टयितव्याः
द्वितीयावेष्टयितव्यम् वेष्टयितव्यौ वेष्टयितव्यान्
तृतीयावेष्टयितव्येन वेष्टयितव्याभ्याम् वेष्टयितव्यैः वेष्टयितव्येभिः
चतुर्थीवेष्टयितव्याय वेष्टयितव्याभ्याम् वेष्टयितव्येभ्यः
पञ्चमीवेष्टयितव्यात् वेष्टयितव्याभ्याम् वेष्टयितव्येभ्यः
षष्ठीवेष्टयितव्यस्य वेष्टयितव्ययोः वेष्टयितव्यानाम्
सप्तमीवेष्टयितव्ये वेष्टयितव्ययोः वेष्टयितव्येषु

समास वेष्टयितव्य

अव्यय ॰वेष्टयितव्यम् ॰वेष्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria