Declension table of ?veṣṭanaveṣṭaka

Deva

MasculineSingularDualPlural
Nominativeveṣṭanaveṣṭakaḥ veṣṭanaveṣṭakau veṣṭanaveṣṭakāḥ
Vocativeveṣṭanaveṣṭaka veṣṭanaveṣṭakau veṣṭanaveṣṭakāḥ
Accusativeveṣṭanaveṣṭakam veṣṭanaveṣṭakau veṣṭanaveṣṭakān
Instrumentalveṣṭanaveṣṭakena veṣṭanaveṣṭakābhyām veṣṭanaveṣṭakaiḥ veṣṭanaveṣṭakebhiḥ
Dativeveṣṭanaveṣṭakāya veṣṭanaveṣṭakābhyām veṣṭanaveṣṭakebhyaḥ
Ablativeveṣṭanaveṣṭakāt veṣṭanaveṣṭakābhyām veṣṭanaveṣṭakebhyaḥ
Genitiveveṣṭanaveṣṭakasya veṣṭanaveṣṭakayoḥ veṣṭanaveṣṭakānām
Locativeveṣṭanaveṣṭake veṣṭanaveṣṭakayoḥ veṣṭanaveṣṭakeṣu

Compound veṣṭanaveṣṭaka -

Adverb -veṣṭanaveṣṭakam -veṣṭanaveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria