सुबन्तावली ?वेष्टनवेष्टक

Roma

पुमान्एकद्विबहु
प्रथमावेष्टनवेष्टकः वेष्टनवेष्टकौ वेष्टनवेष्टकाः
सम्बोधनम्वेष्टनवेष्टक वेष्टनवेष्टकौ वेष्टनवेष्टकाः
द्वितीयावेष्टनवेष्टकम् वेष्टनवेष्टकौ वेष्टनवेष्टकान्
तृतीयावेष्टनवेष्टकेन वेष्टनवेष्टकाभ्याम् वेष्टनवेष्टकैः वेष्टनवेष्टकेभिः
चतुर्थीवेष्टनवेष्टकाय वेष्टनवेष्टकाभ्याम् वेष्टनवेष्टकेभ्यः
पञ्चमीवेष्टनवेष्टकात् वेष्टनवेष्टकाभ्याम् वेष्टनवेष्टकेभ्यः
षष्ठीवेष्टनवेष्टकस्य वेष्टनवेष्टकयोः वेष्टनवेष्टकानाम्
सप्तमीवेष्टनवेष्टके वेष्टनवेष्टकयोः वेष्टनवेष्टकेषु

समास वेष्टनवेष्टक

अव्यय ॰वेष्टनवेष्टकम् ॰वेष्टनवेष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria