Declension table of ?veṣṭanaka

Deva

MasculineSingularDualPlural
Nominativeveṣṭanakaḥ veṣṭanakau veṣṭanakāḥ
Vocativeveṣṭanaka veṣṭanakau veṣṭanakāḥ
Accusativeveṣṭanakam veṣṭanakau veṣṭanakān
Instrumentalveṣṭanakena veṣṭanakābhyām veṣṭanakaiḥ veṣṭanakebhiḥ
Dativeveṣṭanakāya veṣṭanakābhyām veṣṭanakebhyaḥ
Ablativeveṣṭanakāt veṣṭanakābhyām veṣṭanakebhyaḥ
Genitiveveṣṭanakasya veṣṭanakayoḥ veṣṭanakānām
Locativeveṣṭanake veṣṭanakayoḥ veṣṭanakeṣu

Compound veṣṭanaka -

Adverb -veṣṭanakam -veṣṭanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria