सुबन्तावली ?वेष्टनक

Roma

पुमान्एकद्विबहु
प्रथमावेष्टनकः वेष्टनकौ वेष्टनकाः
सम्बोधनम्वेष्टनक वेष्टनकौ वेष्टनकाः
द्वितीयावेष्टनकम् वेष्टनकौ वेष्टनकान्
तृतीयावेष्टनकेन वेष्टनकाभ्याम् वेष्टनकैः वेष्टनकेभिः
चतुर्थीवेष्टनकाय वेष्टनकाभ्याम् वेष्टनकेभ्यः
पञ्चमीवेष्टनकात् वेष्टनकाभ्याम् वेष्टनकेभ्यः
षष्ठीवेष्टनकस्य वेष्टनकयोः वेष्टनकानाम्
सप्तमीवेष्टनके वेष्टनकयोः वेष्टनकेषु

समास वेष्टनक

अव्यय ॰वेष्टनकम् ॰वेष्टनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria