Declension table of ?veṇīmādhavabandhu

Deva

MasculineSingularDualPlural
Nominativeveṇīmādhavabandhuḥ veṇīmādhavabandhū veṇīmādhavabandhavaḥ
Vocativeveṇīmādhavabandho veṇīmādhavabandhū veṇīmādhavabandhavaḥ
Accusativeveṇīmādhavabandhum veṇīmādhavabandhū veṇīmādhavabandhūn
Instrumentalveṇīmādhavabandhunā veṇīmādhavabandhubhyām veṇīmādhavabandhubhiḥ
Dativeveṇīmādhavabandhave veṇīmādhavabandhubhyām veṇīmādhavabandhubhyaḥ
Ablativeveṇīmādhavabandhoḥ veṇīmādhavabandhubhyām veṇīmādhavabandhubhyaḥ
Genitiveveṇīmādhavabandhoḥ veṇīmādhavabandhvoḥ veṇīmādhavabandhūnām
Locativeveṇīmādhavabandhau veṇīmādhavabandhvoḥ veṇīmādhavabandhuṣu

Compound veṇīmādhavabandhu -

Adverb -veṇīmādhavabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria