सुबन्तावली ?वेणीमाधवबन्धु

Roma

पुमान्एकद्विबहु
प्रथमावेणीमाधवबन्धुः वेणीमाधवबन्धू वेणीमाधवबन्धवः
सम्बोधनम्वेणीमाधवबन्धो वेणीमाधवबन्धू वेणीमाधवबन्धवः
द्वितीयावेणीमाधवबन्धुम् वेणीमाधवबन्धू वेणीमाधवबन्धून्
तृतीयावेणीमाधवबन्धुना वेणीमाधवबन्धुभ्याम् वेणीमाधवबन्धुभिः
चतुर्थीवेणीमाधवबन्धवे वेणीमाधवबन्धुभ्याम् वेणीमाधवबन्धुभ्यः
पञ्चमीवेणीमाधवबन्धोः वेणीमाधवबन्धुभ्याम् वेणीमाधवबन्धुभ्यः
षष्ठीवेणीमाधवबन्धोः वेणीमाधवबन्ध्वोः वेणीमाधवबन्धूनाम्
सप्तमीवेणीमाधवबन्धौ वेणीमाधवबन्ध्वोः वेणीमाधवबन्धुषु

समास वेणीमाधवबन्धु

अव्यय ॰वेणीमाधवबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria