Declension table of ?vañcatha

Deva

MasculineSingularDualPlural
Nominativevañcathaḥ vañcathau vañcathāḥ
Vocativevañcatha vañcathau vañcathāḥ
Accusativevañcatham vañcathau vañcathān
Instrumentalvañcathena vañcathābhyām vañcathaiḥ vañcathebhiḥ
Dativevañcathāya vañcathābhyām vañcathebhyaḥ
Ablativevañcathāt vañcathābhyām vañcathebhyaḥ
Genitivevañcathasya vañcathayoḥ vañcathānām
Locativevañcathe vañcathayoḥ vañcatheṣu

Compound vañcatha -

Adverb -vañcatham -vañcathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria