सुबन्तावली ?वञ्चथ

Roma

पुमान्एकद्विबहु
प्रथमावञ्चथः वञ्चथौ वञ्चथाः
सम्बोधनम्वञ्चथ वञ्चथौ वञ्चथाः
द्वितीयावञ्चथम् वञ्चथौ वञ्चथान्
तृतीयावञ्चथेन वञ्चथाभ्याम् वञ्चथैः वञ्चथेभिः
चतुर्थीवञ्चथाय वञ्चथाभ्याम् वञ्चथेभ्यः
पञ्चमीवञ्चथात् वञ्चथाभ्याम् वञ्चथेभ्यः
षष्ठीवञ्चथस्य वञ्चथयोः वञ्चथानाम्
सप्तमीवञ्चथे वञ्चथयोः वञ्चथेषु

समास वञ्चथ

अव्यय ॰वञ्चथम् ॰वञ्चथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria