Declension table of ?vañcanatā

Deva

FeminineSingularDualPlural
Nominativevañcanatā vañcanate vañcanatāḥ
Vocativevañcanate vañcanate vañcanatāḥ
Accusativevañcanatām vañcanate vañcanatāḥ
Instrumentalvañcanatayā vañcanatābhyām vañcanatābhiḥ
Dativevañcanatāyai vañcanatābhyām vañcanatābhyaḥ
Ablativevañcanatāyāḥ vañcanatābhyām vañcanatābhyaḥ
Genitivevañcanatāyāḥ vañcanatayoḥ vañcanatānām
Locativevañcanatāyām vañcanatayoḥ vañcanatāsu

Adverb -vañcanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria